Shrimad Bhagavad Gita – Chapter 13 Ksetra-KsetrajnayVibhagYog भगवद गीता अध्याय 13 क्षेत्र-क्षेत्रज्ञविभागयोग

अथ त्रयोदशोsध्याय: श्रीभगवानुवाच  ज्ञानसहित क्षेत्र-क्षेत्रज्ञ का विषय अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ৷৷13.1৷৷ arjuna uvāca prakṛtiṅ puruṣaṅ caiva kṣētraṅ kṣētrajñamēva ca. ētadvēditumicchāmi jñānaṅ jñēyaṅ ca kēśava৷৷13.1৷৷ भावार्थ : अर्जुन ने पूछा – हे केशव! मैं आपसे प्रकृति एवं पुरुष, क्षेत्र एवं क्षेत्रज्ञ और ज्ञान एवं ज्ञान … Read more