Shrimad Bhagavad Gita – Chapter 14 GunTrayVibhagYog भगवद गीता अध्याय 14 गुणत्रयविभागयोग

अथ चतुर्दशोऽध्यायः- गुणत्रयविभागयोग ज्ञान की महिमा और प्रकृति-पुरुष से जगत्‌ की उत्पत्ति श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानं मानमुत्तमम्‌ । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ (१) śrī bhagavānuvāca paraṅ bhūyaḥ pravakṣyāmi jñānānāṅ jñānamuttamam. yajjñātvā munayaḥ sarvē parāṅ siddhimitō gatāḥ৷৷14.1৷৷ भावार्थ : श्री भगवान ने कहा – हे अर्जुन! समस्त ज्ञानों में भी सर्वश्रेष्ठ इस … Read more