रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now

तारा अष्टोत्तर शतनाम स्तोत्रम् || Tara Ashtottara Shatanama Stotram || Tara Ashtottara Shatanama Stotra

तारा अष्टोत्तर शतनाम स्तोत्रम्, Tara Ashtottara Shatanama Stotram, Tara Ashtottara Shatanama Stotram Ke Fayde, Tara Ashtottara Shatanama Stotram Ke Labh, Tara Ashtottara Shatanama Stotram Benefits, Tara Ashtottara Shatanama Stotram Pdf, Tara Ashtottara Shatanama Stotram Lyrics, Tara Ashtottara Shatanama Stotram Mp3 Download.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

श्री तारा अष्टोत्तर शतनाम स्तोत्रम् || Sri Tara Ashtottara Shatanama Stotram

यह तो आप सब जानते है की तारा महाविद्या दस महाविद्याओं में दुसरे स्थान की साधना की देवी मानी जाती हैं ! Sri Tara Ashtottara Shatanama Stotram के पढ़ने से जातक के जीवन में आर्थिक उन्नति होने लगती हैं ! जातक की अनेक बाधाओं के निवारण हो जाते हैं ! साधक के जीवन में आय के नित्य नये स्रोत खुलने लगते हैं ! Sri Tara Ashtottara Shatanama Stotram में 100 नामों का वर्णन किया गया हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Sri Tara Ashtottara Shatanama Stotram By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

श्री तारा अष्टोत्तर शतनाम स्तोत्रम् || Sri Tara Ashtottara Shatanama Stotram

श्रीदेव्युवाच ।

सर्वं संसूचितं देव नाम्नां शतं महेश्वर ।

यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १॥

पठित्वा परमेशान हठात् सिद्ध्यति साधकः ।

नाम्नां शतं महादेव कथयस्व समासतः ॥ २॥

श्रीभैरव उवाच ।

शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् ।

यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥ ३॥

कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् ।

नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् ॥ ४॥

नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः ।

कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥ ५॥

शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् ।

सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥ ६॥

तारिणी तारसंयोगा महातारस्वरूपिणी ।

तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥ ७॥

महानीला महेशानी महानीलसरस्वती ।

उग्रतारा सती साध्वी भवानी भवमोचिनी ॥ ८॥

महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया ।

महादानरता चण्डी चण्डासुरविनाशिनी ॥ ९॥

चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला ।

एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥ १०॥

महाकाली महादेवी गुह्यकाली वरप्रदा ।

महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥ ११॥

मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा ।

शठविज्ञा महानादा कमला बगलामुखी ॥ १२॥

महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी ।

सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥ १३॥

हिमालयसुता कन्या कन्यारूपविलासिनी ।

शवोपरिसमासीना मुण्डमालाविभूषिता ॥ १४॥

दिगम्बरा पतिरता विपरीतरतातुरा ।

रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥ १५॥

स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका ।

शिवप्राणा शिवरता शिवदात्री शिवासना ॥ १६॥

अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी ।

मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥ १७॥

खर्वा खर्वजनप्रीता मणिभूषितमण्डना ।

किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥ १८॥

कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका ।

कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥ १९॥

हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना ।

शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥ २०॥

उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका ।

रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥ २१॥

रजनीकरसम्पूर्णा रक्तोत्पलविलोचना ।

इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२॥

प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् ।

सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥ २३॥

षण्मासाद् महदैश्वर्यं लभते परमेश्वरि ।

भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥ २४॥

धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् ।

दारार्थी प्राप्नुयाद् दारान् सर्वागमदितान् ॥ २५॥

अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः ।

सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥ २६॥

इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि ।

अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ २७॥

नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः ।

प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ २८॥

इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने ।

येन विज्ञानमात्रेण विजयी भुवि जायते ॥ २९॥

योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने ।

अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ ३०॥

तज्जलं तु पिबेद् देवि षण्मासं जपते यदि ।

सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ ३१॥

शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि ।

वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥ ३२॥

तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि ।

सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ ३३॥

शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् ।

अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥ ३४॥

जायते च जगत्सर्वं सस्थावरचरात्मकम् ।

श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ ३५॥

साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे ।

श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ ३६॥

उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः ।

तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥ ३७॥

तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि ।

भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ ३८॥

भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः ।

सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ ३९॥

तृणेन जायते देवि रसस्तस्मात् परो रसः ।

तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ ४०॥

स एव कारणं तत्र तत्कार्यं स च लक्ष्यते ।

दृश्यते च महादेन कार्यं न च कारणम् ॥ ४१॥

तथैवायं स एवात्मा नानाविग्रहयोनिषु ।

जायते च ततो जातः कालभेदो हि भाव्यते ॥ ४२॥

स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् ।

स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ ४३॥

नानाध्याससमायोगादात्मना जायते शिवे ।

एक एव स एवात्मा सर्वरूपः सनातनः ॥ ४४॥

अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् ।

तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ ४५॥

विना घटत्वयोगेन न प्रत्यक्षो यथा घटः ।

इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ ४६॥

मां विना पुरुषे भेदो न च याति कथञ्चन ।

न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ ४७॥

न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन ।

प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ ४८॥

प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् ।

प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ ४९॥

नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः ।

इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥ ५०॥

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे ताराशतनाम तत्त्वसारनिरूपणं विंशः पटलः ॥ २०॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here 

रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now