श्री विष्णु पाद केशान्त स्तोत्र || Sri Vishnu Padadi Keshanta Stotram || Vishnu Padadi Keshanta Stotra

श्री विष्णु पाद केशान्त स्तोत्र, Sri Vishnu Padadi Keshanta Stotram, Sri Vishnu Padadi Keshanta Stotram Ke Fayde, Sri Vishnu Padadi Keshanta Stotram Ke Labh, Sri Vishnu Padadi Keshanta Stotram Benefits, Sri Vishnu Padadi Keshanta Stotram Pdf, Sri Vishnu Padadi Keshanta Stotram Mp3 Download, Sri Vishnu Padadi Keshanta Stotram Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

श्री विष्णु पाद केशान्त स्तोत्र || Sri Vishnu Padadi Keshanta Stotram

विष्णु पाददि केशान्त स्तोत्र भगवान श्री विष्णु जी को समर्पित हैं ! विष्णु पाददि केशान्त स्तोत्र आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Sri Vishnu Padadi Keshanta Stotram By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.

श्री विष्णु पाद केशान्त स्तोत्र || Sri Vishnu Padadi Keshanta Stotram

लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाग्रेस्तुङ्गशृंगस्थितमिव रजनीनाथबिम्बं विभाति ।

पायान्नः पाञ्चजन्यः स दितिजकुलत्रासनैः पूरयन् स्वैः निर्ध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १॥

आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम।

चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशु शोभम् ॥२॥

अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्तेः अस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः।

सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फार नादः संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥३॥

जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः।

सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुश्शोणितास्वाददृप्तो नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः ॥४॥

कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषां ।

राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा कामं दीप्तांशुकान्ता प्रदिशतु दयितेवाऽस्य कौमोदकी नः ॥५॥

यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो यं सञ्चिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति।

चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्कांकितास्यं वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥६॥

विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत् सर्वलोकैकधर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः।

पाता विश्वस्य शश्वत् सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात् पातु भोगीश्वरो नः॥७॥

वाग्भूगौर्यादि भेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यार्द्रैः कटाक्षैः स्वयमपि पतितैः संपदः स्युः समग्राः।

कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखांभोरुहां सुंदराङ्गीं वन्दे वन्द्यामशेषैरपि मुरभिदुरोमंदिरामिन्दिरां ताम् ॥८॥

या सूते सत्त्वजालं सकलमपि सदा सन्निधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजालम् ।

धात्रीं  स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥९॥

येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गैः येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः।

नित्यं निर्मूलयेयुर्निशिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्यांघ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥१०॥

रेखाः लेखाभिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः।

दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कम्रेणाम्रेड्यमाना किसलयमृदुना पाणिना चक्रपाणेः ॥११॥

यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाश्च्योतंती बभासे सुरसरिदमला वैजयन्तीव कान्ता।

भूमिष्ठो यस्तथान्यो भुवन्गृहबृहत्स्तंभशोभां दधानः।

पातामेतौ पयोदोदर ललिततलौ पंकजाक्षस्य पादौ ॥१२॥

[AdSense-A]

आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम।

ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपंकेरुहाभ्याम् ॥१३॥

यभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम्।

व्याप्ता विश्वंभरा यैरतिवितततनोः विश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोस्त्वंघ्रिपंकेरुहेभ्यः ॥१४॥

विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली।

अस्माकं विस्मयार्हाण्यखिलमुनिमनःप्रार्थनीयानि सेऽयं दद्यादाद्यानवद्या ततिरतिरुचिरा मंगलान्यंगुलीनाम् ॥१५॥

यस्यां दृष्ट्वामलायां प्रतिकृतिममराः स्वां भवन्त्यानमन्तः सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशंकयाऽऽतंकवन्तः।

सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्नः चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥१६॥

पादांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट- प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति।

नम्रांगानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि- च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम्॥१७॥

शीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे।

सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ।१८॥

सम्यक् साह्यं विधातुं सममपि सततं जंघयोः खिन्नयोर्ये भारीभूतोरुदण्डद्वयभरणकृतोत्तंभभावं भजेते ।

चित्तादर्शं निधातुं महितमिव सतां ते समुद्गायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥१९॥

देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा- प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान।

वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला- वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥२०॥

पीतेन द्योतते यच्चतुरपरिहितेनांबरेणात्युदारं जातालंकारयोगं जलमिव जलधेः बाडवाग्निप्रभाभिः।

एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनेव चेतोविषयमवतरत्पातु पीतांबरस्य ॥२१॥

यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्रजतेऽङ्गं यथाब्धेः मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।

काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥२२॥

उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्रपत्रैर्विचित्रैः पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम्।

तस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥२३॥

पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तीं नगेन्द्रान् विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।

भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरुतन्नागशय्यस्य शौरेः ॥२४॥

कान्त्यंभ:पूरपूर्णे लसदसितवली भंगभास्वतरङ्गे गम्भीरावर्तनाभीचतुरतरमहावर्तशोभिन्युदारे।

क्रीडत्वानद्धहेमोदरनहनमहाबाडवाग्निप्रभाढ्ये कामं दामोदरीयोदरसलिलनिधौ चित्तहंसश्चिरं नः ॥२५॥

[AdSense-B]

नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या।

रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो: चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः ॥२६॥

आदौ कल्पस्य यस्मात् प्रभवति सततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जंगमं च ।

अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात् क्रोडभागे ॥२७॥

संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासिफुल्लप्रतिवनवनमालांशुराजत्भुजान्तम्।

वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणॆ: संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये॥२८॥

कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो: इन्दोर्बिंम्बं यथाङ्को मधुप इव तरोर्मंजरीं राजते यः।

श्रीमान्नित्यं  विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥२९॥

संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरस्थल गगनतले हारतारोपसेव्ये ।

आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै॥३०॥

या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना साकं साकंपमंसे वसति विदधते वासुभद्रं सुभद्रं ।

सारं सारंगसंघैर्मुखरित कुसुमा मेचकांता च कांता माला मालालितास्मान्न विरमतु सुखैः योजयन्ती जयन्ती ॥३१॥

हारस्योरुप्रभाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्यत् श्रीभिश्चाप्यङ्गदानां शबलितरुचिभिः निष्कभाभिश्च भाति।

बाहुल्येनेव बद्धाञ्जलिपुटमजितस्याभियाचामहे तद् बन्धार्तिं बाधतां नो बहु विहतिकरीं बन्धुरं बाहुमूलम् ॥३२॥

विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् ।

शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशंखौ सहस्रं बिभ्राणः शस्त्रजालं मम ददतु हरे: बाहवो मोहहानिम् ॥३३॥

कण्ठाकल्पोद्गतैर्यः कनकमयलसत् कुण्डलोस्रैरुदारै- रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितः चित्रवर्णो विभाति।

कण्ठाश्लेषे रमायाः करवलयपदैः मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुंण्ठभावं विहाय ॥३४॥

पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवर शशधरापूरणे यः प्रवीणः।

वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभाम् श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥३५॥

नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वक्त्रेन्दोरन्दराले कृतवसतिरिवाभाति नक्षत्रराजिः।

लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्ताफलश्री: दन्ताली संततं सा नतिनुतिनिरतान् रक्षतादक्षता नः ॥३६॥

[AdSense-C]

ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां शंभो शक्र त्रिलोकीमवसि किममरैः नारदाद्याः सुखं वः।

इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्लादयेन्मानसं नः ॥३७॥

कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य- न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत्।

प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारेः गाढामागामिनीं नो गमयतु विपदं गण्डयोर्मण्डलं तत् ॥३८॥

वक्त्रांभोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतः तुण्डदण्डायते यः।

घॊणः शॊणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥३९॥

दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥४०॥

लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमील- न्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छदाभे ।

लक्ष्मीकान्तस्य लक्ष्यीकृतविबुधजनापांगबाणासनार्ध- च्छाये नो भूतिभूरिप्रसवकुशलते भ्रूलते पालयेताम् ॥४१॥

पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिताः सासुराः देवसंघाः।

नृत्यल्लालाटरंगे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया बालिकामातरं नः ॥४२॥

रूक्षस्फारेक्षुचापच्युतशरनिकरक्षीणलक्ष्ये कटाक्ष- प्रोत्फुल्लत्पद्ममाला विलसित महित स्फाटिकैशान लिङ्गम्।

भूयाद्भूयो विभूत्यै मम भुवनपतेः भ्रूलताद्वन्द्वमध्या- दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं च ॥४३॥

पीठीभूतालकान्ते कृतमुकुटमहादेवलिङ्गप्रतिष्ठे लालाटे नाट्यरंगे विकटतरतटॆ कैटभारेश्चिराय।

प्रोद्घाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्तीं स्फुटांगम् पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्न: ॥४४॥

मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनी स्पर्धया नु ।

राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्ति लोलान्तरात्मा लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं  मंगलं नः ॥४५॥

सुप्ताकाराः सुषुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा व्याप्तव्योमान्तरालास्तरलरुचिजलारंजिताः स्पष्टभासः।

देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥४६॥

यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान- स्फूर्त्या मूर्तिमुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या।

कुर्वत्पारेपयोधि ज्वलदकृतमहाभास्वदौर्वाग्निशंकां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम्॥४७॥

भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका: गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात्।

उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहांभोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषि विष्णोः ॥४८॥

मत्स्यः कूर्मो वराहो नरहरिणपतिः वामनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन्।

विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥४९॥

यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वर्थालाभात्परार्थ व्यपगमकथनश्लाघिनो वेदवादाः।

नित्यानन्दं स्वसंविन्निरवधिविमलस्वांतसंक्रान्तबिंब- च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥

आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं स्वचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तः प्रमोदः ।

जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्र मन्त्रानुपाठैः तत्पादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥५१॥

मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः पादाब्जद्वंद्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।

उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानोर् बिंबान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥५२॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Scroll to Top