शबरी गीतांजलि, Sabarisagitanjali, Sabarisagitanjali Ke Fayde, Sabarisagitanjali Ke Labh, Sabarisagitanjali Benefits, Sabarisagitanjali Pdf, Sabarisagitanjali Mp3 Download, Sabarisagitanjali Lyrics.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
शबरी गीतांजलि || Sabarisagitanjali || Sabari Gitanjali
श्री अय्यप्पा स्वामी मंदिर भारत के केरल राज्य में स्थित हिन्दुओं का एक प्रमुख धार्मिक तीर्थ हैं ! श्री अय्यप्पा स्वामी जी भगवान श्री शिव और भगवान श्री विष्णु अवतार मोहिनी के पुत्र हैं ! इस मंदिर को दक्षिण भारत का तीर्थ भी कहा जाता है । श्री अय्यप्पा स्वामी जी का मंदिर को वैष्णव और शैव संप्रदायों की एकता का परिचायक माना जाता है ।शबरी गीतांजलि आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Sabarisagitanjali By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.
शबरी गीतांजलि || Sabarisagitanjali || Sabari Gitanjali
खण्डः १ प्रार्थना
अयि शबरीश्वर विश्वमनोहर, विश्वजनाभयदानरते
त्वयि गतमस्तु निरस्तसमाधि समाधि समाधि मनो महिते।
दयिततमं तव मानसपूजनमानतमौलिरसौ तनुते
मयि करुणां कुरु पङ्कजलोचन, पङ्कविनाशन, पुण्यगते! ॥
खण्डः २ पद्यगीतम् १
ध्यानप्रतिष्ठा
शबरिकेश्वरं शान्तसुन्दरं पतितपावनं पापनाशनम्।
भुवनभावकं भूतिदायकं शरणमाश्रये भूतनायकम् ॥१॥
अयि विभो मुदा कल्पितं हृदा भवदुपासनं भावशोधनम्।
वरद, गृह्यतां; नाथ, दासतामनुगृहाण मे; शान्तिरस्तु मे॥२॥
अरुणसुप्रभामण्डलावृतिं कनकचम्पकापाटलद्युतिम्।
समनुचिन्तये सत्यसद्गतिं भुवननाथ, ते मङ्गलाकृतिम् ॥३॥
जलदकोमलं नीलकुन्तलं, विमलफालकं वीरलासकम्।
ललितचञ्चलं भ्रूलताञ्चलं, नलिनशोभनं धीरलोचनम्॥४॥
तिलसुमोपमा नासिका,ऽधरस्फुरितसुस्मितं शूरसुन्दरम्।
कनककुण्डलं गण्डमण्डनं, मुखमिदं विभो, तापखण्डनम् ॥५॥
मणिवरोज्ज्वलत्कण्ठभूषणं, विपुलवक्षसा वैरिभीषणम्।
करतलोल्लसद्बाणकार्मुकं, सजलनीरदानीलचेलकम् ॥६॥
सुदृढजङ्खया साधुशोभितं चरणपङ्कजे सज्जनार्चितम्।
अरिविमर्दने नित्यदीक्षितं त्रिदशपूजितं व्याघ्रसंस्थितम् ॥७॥
वपुरिदं मनःकाननान्तरे लसतु मामके भक्तिमन्दिरे।
महितसन्निधिप्राभवोदिता मनसि भासतां देव, शान्तता॥८॥
[AdSense-A]
खण्डः ३ पद्यगीतम् २
सन्निधिप्राप्तिः
मम तु चेतना वेपिता परं भृगुमये पथि क्लेशिता चिरम्।
द्रुतहृदन्तरा ते कृपामृतं शरणमाश्रिता देवसेवितम्॥१॥
भवदुपायनं जीवितात्मकं मधुरतिक्तकाकीर्णभाण्डकम्।
शिरसि गृह्णती भक्तिपाविता हरिहरात्मज, त्वामुपागता॥२॥
तव च सन्निधौ हर्षसङ्कुला नवनवोन्मिषन्मूर्च्छिनाकुला।
शरणकीर्तनोन्मादिताशया पुलकपूरिता नृत्यतीह या॥३॥
निहितमग्रतो नालिकेरकं मम मनोमयं भिद्यते स्वयम्।
मधुरनिर्मलं तद्रसं सृतं परिगृहाण ते पाद्यमर्पितम् ॥४॥
दुरितसञ्चयं भक्तिदीपितं ज्वलति हन्त कर्पूरमर्पितम्।
प्रसरतां ततः सौरभं तथा ज्वलितपूतनावर्ष्मणो यथा ॥५॥
खण्डः ४ पद्यगीतम् ३
मानसपूजा॥
अहमबात्मना कल्पयामि ते जलसमर्चनं भूतसत्पते।
तरलवीचिकैर्मन्त्रसुस्वरैर्नदनदीशतैर्नैकसागरैः॥१॥
पुनरिदं पृथिव्यात्मना विभो विरचयाम्यहं गन्धकल्पनम्।
कलितकुङ्कुमैश्चन्दनैर्महीकनकभाजने गन्धयुक्तिभिः॥२॥
वितनुते च ते पुष्पपूजनं गगनतन्मयीभावभावना।
मरतकस्फुरद्भाजने चितैः शबलकान्तिभिः सूनसञ्चयैः ॥३॥
पवनरूपवान् भावनाबलात् भुवननाथ, ते कल्पयाम्यहम्।
ललितवीजनैर्भक्तिपावनैः प्रियतमं प्रभो, धूपतर्पणम् ॥४॥
परमुपास्महे तैजसात्मना शरणदायकं त्वामिहात्मना।
दिवि च भूतले दीप्तिवर्षिभिर्दिविषदां पते, दीपकोटिभिः॥५॥
अमृतमस्मि यद् भूतनिह्नुतं विरचयामि नैवेद्यमत्र तत्।
अमृतरूप, ते सच्चिदात्मनि त्वयि निलीयते भेदभावना ॥६॥
[AdSense-B]
खण्डः ५ पद्यगीतम् ४
शरणकीर्तनम्॥
देवेदेव, ते शरणकीर्तनं भावबन्धुरं श्रवणसुन्दरम्।
वारिराशिभिस्तरलवीचिभिस्तारनिस्वनं वरद, गीयते ॥१॥
मन्दमर्मरैर्मलयमारुतास्त्वामुपासते शरणगीतकैः।
गानमाधुरीतरलतारकं नाथ, निश्चलं गगनमण्डलम् ॥२॥
पावनोषया विहगनिस्वनैः स्तूयसे विभो, शरणकीर्तनैः।
अर्च्यसे तया कनकपङ्कजैरुञ्चितैर्नभोमहितमानसात्॥३॥
गानवैखरीतुमुलसङ्करस्तालरञ्जितो हृदयढक्कया।
नन्दता मया समनुगीयते प्रीयतां भवान् सुमनसां पते ॥४॥
खण्डः ६ पद्यगीतम् ५
शरणकीर्तनम्॥
कान्तविग्रहं शान्तमानसं पन्तलाधिपोपान्तसेवितम्।
दान्तसद्गतिं चिन्तितप्रदं भूतनायकं देवमाश्रये ॥१॥
धर्मबोधकं कर्मसाक्षिणं शर्मसाधकं दुर्मदान्तकम्।
निर्ममार्चितं निर्मलात्मकं भूतपालकं देवमाश्रये ॥२॥
इन्द्रवापिकातीरवासिनं सान्द्रचन्द्रिकाहाससुन्दरम्।
मन्द्रचापनिर्घोषभीषणं भूतभावनं देवमाश्रये ॥३॥
वेदबोधितं भेदवर्जितं खेदनाशनं मोददायिनम्।
श्रीदसेवितं नादरूपिणं भूतिभूषणं देवमाश्रये ॥४॥
सक्तिनाशकं रक्तिदारकं भक्तिवर्धकं भुक्तिसाधकम्।
मुक्तिदायकं व्यक्तवैभवं भूतिपुष्कलं देवमाश्रये ॥५॥
खण्डः ७ पद्यगीतम् ६
शरणकीर्तनम्॥
अरुणकोमलं तरुणसुन्दरं करणयाकुलं वरुणपूजितम्।
तरणितेजसं मरणमोचकं शरणमाश्रये शबरिकेश्वरम्॥१॥
मदनमोहनं मदविनाशनं कदनभेदिनं गदविमोचनम्।
रदनशोभिनं हृदधिवासिनं शरणमाश्रये शबरिकेश्वरम्॥२॥
सुजनपालकं कुजनभीषकं पतनवारकं मननसाधकम्।
जनननाशकं भुवननायकं शरणमाश्रये शबरिकेश्वरम्॥३॥
हरिहरात्मजं हरिवरासनं कलिदुरासदं कलितराजसम्।
परपराक्रमं परतराश्रयं शरणमाश्रये शबरिकेश्वरम्॥४॥
शकलितद्विषं शशधरत्विषं शमलनाशनं शमविभूषणम्।
शतमखार्चितं शनिनिवारकं शरणमाश्रये शबरिकेश्वरम्॥५॥
[AdSense-C]
खण्डः ८ पद्यगीतम् ७
॥ब्रह्मार्पणम्॥
सकलदेवतागीतकीर्तये शैववैष्णवाद्वैतमूर्तये।
विहितसज्जनाभीष्टपूर्तये हा ! नमोऽस्तु ते नाशितार्तये॥१॥
सर्वमङ्गलं दिव्यकोमलं शर्वनन्दनं भुवननन्दनम्।
गर्वनाशकं भव्यदायकं सर्वथा विभुं समनुचिन्तये ॥२॥
भक्तपालनासक्तमानसं दिनकरायुतोद्दामतेजसम्।
मोहनाकृतिं मोहिनीसुतं विमलचेतसा नौमि सन्ततम्॥३॥
सुखचिदात्मके भुवनभासके नित्यभासुरे सत्यसुन्दरे।
परिसमर्पितं भवति मत्कृतं धर्मशास्तरि ब्रह्महृन्मये॥४॥
तरलमुल्बणं करणजालकं परमतेजसि ब्रह्मसंज्ञके।
परिसमर्प्यते त्वयि जगत्प्रभो, निरघनिर्ममे पर्युपासिते ॥५॥
दिव्यशाबराकारधारिणे शरणकीर्तनश्रवणतोषिणे।
अर्पयामि ते धर्मरक्षिणे हृदयमात्मना कमनरूपिणे ॥६॥
देवेदेव, ते वपुरिदं जगत् सततविस्मयोत्पुलकदर्शनम्।
अर्चयाम्यथो विगलितव्यथो विनिहिताशयस्त्वयि चिदात्मके ॥७॥
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here