भगवच्छरण स्तोत्रम्, Bhagavachharana Stotram, Bhagavachharana Stotram Ke Fayde, Bhagavachharana Stotram Ke Labh, Bhagavachharana Stotram Benefits, Bhagavachharana Stotram Pdf, Bhagavachharana Stotram Mp3 Download, Bhagavachharana Stotram Lyrics.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
श्री भगवच्छरण स्तोत्रम् || Sri Bhagavachharana Stotram || Bhagavachharana Stotra
श्री भगवच्छरण स्तोत्रम् भगवान श्री विष्णु जी को समर्पित हैं ! श्री भगवच्छरण स्तोत्रम् स्वामी ब्रह्मानन्द कृत द्वारा रचियत हैं ! श्री भगवच्छरण स्तोत्रम् आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Sri Bhagavachharana Stotram By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.
श्री भगवच्छरण स्तोत्रम् || Sri Bhagavachharana Stotram || Bhagavachharana Stotra
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे।
मायानिर्मितविश्वाय महेशाय नमो नमः ॥ १ ॥
रोगा हरन्ति सततं प्रबलाः शरीरम् ।
कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन् दिनानि ।
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ २ ॥
देहो विनश्यति सदा परिणामशील- श्चित्तं च खिद्यति सदा विषयानुरागि ।
बुद्धिः सदा हि रमते विषयेषु नान्तः तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयम् विद्युत्प्रभेव चपला बत यौवनश्रीः ।
वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ४ ॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते कामादयो हि बलिनो निबलाः शमाद्याः ।
मृत्युर्यदा तुदति मां बत किं वदेयम् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा वाण्या तथा नहि कदापि तपश्च तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ६ ॥
[AdSense-A]
स्तब्धं मनो मम सदा नहि याति सौम्यम् चक्षुश्च मे न तव पश्यति विश्वरूपम् ।
वाचा तथैव न वदेन्मम सौम्यवाणीम् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ७ ॥
सत्वं न मे मनसि याति रजस्तमोभ्याम् विद्धे तथा कथमहो शुभकर्मवार्ता ।
साक्षात् परंपरतया सुखसाधनम् तत् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ८ ॥
पूजाकृता नहि कदापि मया त्वदीया मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा ।
चित्तं न मे स्मरति ते चरणौ ह्यवाप्य तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो ज्ञानस्यसाधनगणो न विवेकमुख्यः ।
ज्ञानं क्व साधनगणेन विना क्व मोक्षः तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १० ॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः साप्यद्य नास्ति बत पण्डितमानिनो मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं विषयीकरोति ।
शन्तिः कुतो मम भवेत् समता न चेत्स्यात् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने न तथा न करुणा मुदिता च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं स्यात् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १३ ॥
[AdSense-B]
नेत्रादिकं मम बहिर्विषयेषु सक्तम् नान्तर्मुखं भवति तानविहाय तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य वार्ता तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १४ ॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै नासीदसौ हृतहृदो मम मायया ते ।
सा चाधुना किमु विधास्यति नेति जाने तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १६ ॥
प्राणान्निरुद्ध्य विधिना न कृतो हि योगो योगं विनास्ति मनसः स्थिरता कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १७ ॥
ज्ञानं यथा मम भवेत् कृपया गुरूणाम् सेवां तथा न विधिनाकरवं हि तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १८ ॥
तीर्थादि सेवनमहो विधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।
शुद्धिं विना न मनसोऽवगमापवर्गौ तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ १९ ॥
वेदान्तशीलनमपि प्रमितिं करोति ब्रह्मात्मनः प्रमिति साधन संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ तस्याः तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ २० ॥
[AdSense-C]
गोविन्द शंकर हरे गिरिजेश मेश शंभो जनार्दन गिरीश मुकुन्द साम्ब ।
नान्या गतिर्मम कथञ्चन वां विहाय तस्मात् प्रभो मम गतिः कृपया विधेया ॥ २१ ॥
एवं स्तवं भगवदाश्रयणाभिधानम् ये मानवा प्रतिदिनं प्रणताः पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम् गच्छन्ति किं च परमात्मनि भक्तिमद्धा ॥ २२ ॥
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here