गणेश बाह्य पूजा || Ganesha Bahya Puja || Ganesh Bahya Puja

गणेश बाह्य पूजा, Ganesha Bahya Puja, Ganesha Bahya Puja Ke Fayde, Ganesha Bahya Puja Ke Labh, Ganesha Bahya Puja Benefits, Ganesha Bahya Puja Pdf, Ganesha Bahya Puja Mp3 Download, Ganesha Bahya Puja Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

श्री गणेश बाह्य पूजा || Shri Ganesha Bahya Puja

श्री गणेश बाह्य पूजा भगवान श्री गणेश जी को समर्पित हैं ! श्री गणेश बाह्य पूजा के समय पाठ किया जाता है !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Ganesha Bahya Puja By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

श्री गणेश बाह्य पूजा || Shri Ganesha Bahya Puja

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।

पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥

आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित!

सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!।

विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥३॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक।

तत्रोपविश्य विघ्नेश! रक्ष भक्तान् विशेषतः ॥४॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!।

शीतोष्णाद्भिः करोमि ते गृहाण पाद्यमुत्तमम्॥५॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः।

आचामं च तु तेनैव कुरुष्व गणनायक! ॥६॥

रत्नप्रवालमुक्ताद्यैरनर्घैस्संस्कृतं प्रभो!।

अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥७॥

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन।

गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते॥८॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे।

उपवीते भोजनान्ते पुनराचमनं कुरु ॥९॥

चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम्।

अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१०॥

यक्षकर्दमकाद्यैश्च विघ्नेश! भक्तवत्सल!

उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो! ॥११॥

नानातीर्थजलैर्डुण्ढे! सुखोष्णभवरूपकैः।

कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः॥१२॥

कामधेनुसमुद्भूतं पयः परमपावनम्।

तेन स्नानं कुरुष्व त्वं हेरंब! परमार्थवित्॥१३॥

पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः।

कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥१४॥

दधिधेनुपयोद्भूतं मलापहरणं परम्।

गृहाण स्नानकार्यार्थं विनायक दयानिधे! ॥१५॥

धेनुसमुद्भवं डुण्ढे! घृतं सन्तोषकारकम्।

महामलापघातार्थं तेन स्नानं कुरु प्रभो!॥१६॥

[AdSense-A]

सारकं संस्कृतं पूर्णं मधुमधुरसोद्भवम्।

गृहाण  स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥१७॥

इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम्।

गृहाण गणनाथ त्वं तया स्नानं समाचर ॥१८॥

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर!।

आद्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥१९॥

ततो गन्धाक्षतादींश्च दूर्वाङ्कुरान् गजानन ।

समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर! ॥२०॥

ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।

अभिषेकं करोमि ते गृहाण द्विरदानन ॥२१॥

ततः आचमनं देव सुवासितजलेन च ।

कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२२॥

वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम्।

लोकलज्जाहरं चैव विघ्नराज नमोऽस्तु ते ॥२३॥

उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा।

गृहाण सर्वसिद्धीश! मया दत्तं सुभक्तितः ॥२४॥

उपवीतं गणाध्यक्ष गृहाण च ततः परं।

त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥२५॥

ततः सिन्दूरकं देव गृहाण गणनायक।

अङ्गलेपनभावार्थं सदाऽऽनन्दविवर्धनम् ॥२६॥

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।

भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भोः! ॥२७॥

अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन!।

द्वादशाङ्गेषु ते डुण्ढे! लेपयामि सुचित्रवत् ॥२८॥

रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान्।

अक्षतान् विघ्नराज! त्वं गृहाण फालमण्डले ॥२९॥

चंपकादिसुवृक्षेभ्यः संभृतानि गजानन!।

पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३०॥

दशांगगुल्गुलुं धूपं सर्वसौरभकारकम्।

गृहाण त्वं मया दत्तं विनायक महोदर! ॥३१॥

नानाजातिभवं दीपं गृहाण गणनायक।

अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥३२॥

[AdSense-B]

चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम्।

नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप! ॥३३॥

सुवासितं गृहाणेदं जलं तीर्थसमाहृतम्।

भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३४॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।

कुरुष्व त्वं गणाध्यक्ष! पिबेत्तोयं सुवासितम् ॥३५॥

दाडिमं खर्ज्जुरं द्राक्षां रंभादीनि फलानि वै।

गृहाण देवदेवेश! नानामधुरकाणि तु॥३६॥

अष्टांगं देव ताम्बूलं गृहाण मुखवासनम्।

असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥३७॥

दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम्।

रत्नाद्यैस्संयुतां डुण्ढे! गृहाण सकलप्रिय ॥३८॥

राजोपचारकादीनि गृहाण गणनायक।

दानानि तु विचित्राणि मया दत्तानि विघ्नप! ॥३९॥

ततः आभरणं तेऽहमर्पयामि विधानकः।

उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥४०॥

ततो दूर्वाङ्कुरान् डुण्ढे! एकविंशतिसंख्यकान्।

गृहाण न्यूनसिध्यर्थं भक्तवात्सल्यकारणात् ॥४१॥

नानादीपसमायुक्तं नीराजनं गजानन।

गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥४२॥

गणानां त्विति मन्त्रस्य जपं साहस्रकं परम्।

गृहाण गणनाथ! त्वं सर्वसिद्धिप्रदो भव ॥४३॥

आर्तिक्यं च सुकर्पूरं नानादीपमयं यथा।

गृहाण ज्योतिषां नाथ! तथा नीराजनाम्यहम् ॥४४॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो! ।

एकं तु सप्तवारं वै सर्वाङ्गेषु निराजनम् ॥४५॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन!।

मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप! ॥४६॥

पञ्चप्रकारकैस्स्तोत्रैर्गाणपत्यैर्गणाधिप!।

स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक!॥४७॥

एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन!।

प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन!॥४८॥

साष्टांगां प्रणतिं नाथ एकविंशतिसम्मिताम्।

हेरंब! सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥४९॥

न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान् प्रभो!।

समर्पयामि तेन त्वं सांग्यं पूजां कुरुष्व ताम् ॥५०॥

त्वया दानं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम्।

शिखायां धारयाम्येव सदा सर्वपदञ्च तत् ॥५१॥

अपराधानसंख्यातान् क्षमस्व गणनायक!।

भक्तं कुरु च मां डुण्ढे! तव पादप्रियं सदा ॥५२॥

त्वं माता त्वं पिता मे वै सुहृत्संबन्धिकादयः ।

त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५३॥

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम्।

सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५४॥

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत्।

गणेशपादतीर्थस्य मस्तके धारणात् किल ॥५५॥

पादोदकं गणेशस्य पीतं नारेण तत्क्षणात्।

सर्वान्तर्गतजं पापं नश्यतिग्गणनातिगम् ॥५६॥

गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चार्चयेत् ।

गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥५७॥

यदि गणेशपूजादौ गन्धभस्मादिकं चरेत्।

अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत्॥५८॥

[AdSense-C]

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत्।

तेन सोऽपि गणेशेन समो भवति भूतले ॥५९॥

मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकं।

दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चये ॥६०॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चये।

कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥६१॥

बाहौ दक्षिणके चैव हेरम्बं वामबाहुके।

विकटं नाभिदेशे तु विनायक! समर्चये ॥६२॥

कुक्षौ दक्षिणगायां तु मयूरेशं समर्चये।

वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६३॥

सर्वांगलेपनं शस्तं चित्रितं अष्टगन्धकैः।

गणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६४॥

ततोच्छिष्टन्तु नैवेद्यं गणेशस्य भुनज्म्यहम्।

भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम्॥६५॥

गणेशस्मरणेनैव करोमि कालखण्डनम् ।

गाणपत्यैश्च संवासः सदास्तु मे गजानन! ॥६६॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Scroll to Top