मातंगी हृदय स्तोत्र, Matangi Hrudayam Stotram, Matangi Hrudayam Stotram Ke Fayde, Matangi Hrudayam Stotram Ke Labh, Matangi Hrudayam Stotram Benefits, Matangi Hrudayam Stotram Pdf, Matangi Hrudayam Stotram Mp3 Download, Matangi Hrudayam Stotram Lyrics.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
मातंगी हृदय स्तोत्र || Matangi Hrudayam Stotram || Matangi Hrudayam Stotra
यह तो आप सब जानते है की मातंगी महाविद्या दस महाविद्याओं में नवेँ स्थान की साधना मानी जाती हैं ! Matangi Hrudayam Stotram पढ़ने से साधक वाक् सिद्धि, संगीत तथा अन्य ललित कलाओं में निपुण हो जाता हैं ! Matangi Hrudayam Stotram पढ़ने से साधक के जीवन में सुख-सौभाग्य, कीर्ति, आयु, धन, आदि सुख भोगता है उसके जीवन कभी भी प्रेम की कमी नहीं रहती हैं!! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! जय श्री मेरे पूज्यनीय माता – पिता जी !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें Mobile & Whats app Number : 9667189678 Maa Matangi Stotra By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.
मातंगी हृदय स्तोत्र || Matangi Hrudayam Stotram || Matangi Hrudayam Stotra
एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ १ ॥
श्रीभैरव्युवाच ।
भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ २ ॥
केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ ३ ॥
श्रीभैरव उवाच ।
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये ।
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ ४ ॥
पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखाव्याप्तिमङ्गलप्रदमुत्तमम् ॥ ५ ॥
मातङ्ग्या हृदयं स्तोत्रं दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च अस्ति सर्वसुखप्रदम् ॥ ६ ॥
ओं अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः –
विराट् छन्दः – श्री मातङ्गी देवता – ह्रीं बीजं – क्लीं शक्तिः – ह्रूं कीलकं ।
सर्ववाञ्छितार्थसिद्ध्यर्थे जपे विनियोगः ॥
[AdSense-A]
करन्यासः ।
ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ह्रूं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ।
ओं ह्रीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रीं नेत्रत्रयाय वौषट् ।
ओं क्लीं कवचाय हुम् ।
ओं ह्रूं अस्त्राय फट् ।
ध्यानम् ॥
श्यामां शुभ्रां सुफालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनीकरकरासेव्यकञ्जाङ्घ्रियुग्माम् ।
नीलाम्भोजातकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ॥ ७ ॥
नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसां ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्ड मनसे ॥ ८ ॥
[AdSense-B]
परं मातस्ते यो जपति मनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता
नटी चाद्या वाणी नटन रसनायां च फलिता ॥ ९ ॥
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां माल्यैरपि शिरसि युञ्जन्ति यदि ये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १० ॥
सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि च तवाङ्गे मनुमितं ।
पृथङ्नाम्ना तेनायुतकलितमर्चन्ति प्रसृते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११ ॥
तव प्रीत्यैर्मातर्ददति बलिमादाय सलिलं
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्यायै स्वान्तस्तव चरणप्रेमैकरसिकाः
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ १२ ॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिललितं
मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितं ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३ ॥
परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसाम्-
अयं सेव्यः सुद्योऽभिमतफलदश्चातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनुनिशं
न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४ ॥
[AdSense-C]
धनार्थी धनमाप्नोति दारार्थी सुन्दरीः प्रियाः ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्तनात् ॥ १५ ॥
विद्यार्थी लभते विद्यां विविधां विभवप्रदां ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ १६ ॥
नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितं ।
कुबेरसमसम्पत्तिः स भवेद्धृदयं पठन् ॥ १७ ॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गीहृदयस्तोत्रपठनात्सर्वमाप्नुयात् ॥ १८ ॥
इति श्रीदक्षिणामूर्तिसंहितायां श्रीमातङ्गीहृदयस्तोत्रं सम्पूर्णम् ।
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here