रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now

प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram || Sri Narasimha Stotram

प्रह्लाद कृत नृसिंह स्तोत्र, Prahlada Krutha Narasimha Stotram, Prahlada Krutha Narasimha Stotram Ke Fayde, Prahlada Krutha Narasimha Stotram Ke Labh, Prahlada Krutha Narasimha Stotram Benefits, Prahlada Krutha Narasimha Stotram Pdf, Prahlada Krutha Narasimha Stotram Mp3 Download, Prahlada Krutha Narasimha Stotram Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram

प्रह्लाद कृत नृसिंह स्तोत्र भगवान श्री नृसिंह जी को समर्पित हैं ! प्रह्लाद कृत नृसिंह स्तोत्र भक्त प्रहलाद ने स्तुति करके भगवान श्री नरसिम्हा जी को स्मरण किया था ! इसके बाद स्वयं भगवान श्री नरसिम्हा प्रकट होकर अपने भक्त प्रहलाद की रक्षा की थी ! प्रह्लाद कृत नृसिंह स्तोत्र आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Prahlada Krutha Narasimha Stotram By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः।

नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥

मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः।

नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय॥२॥

विप्राद्द्विषड्गुणयुतादरविन्दनाभ- पादारविन्दविमुखाच्छ्वपचं वरिष्ठम्।

मन्ये तदर्पितमनोवचनेहितार्थ- प्राणं पुनाति स कुलं न तु भूरिमानः॥३॥

नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते ।

यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥४॥

तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम्।

नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन ॥५॥

सार्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः |

क्षेमाय भूतय  उतात्मसुखाय चास्य विक्रीडितं  भगवतो रुचिरावतारैः ॥६॥

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या।

लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं नृसिंह विभवाय जनाः स्मरन्ति॥७॥

नाहं बिभेम्यजित तेऽतिभयानकास्य- जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।

आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णा- न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥८॥

त्रस्तोऽस्म्यहं कृपणवत्सलदुःसहोग्र- संसारचक्रकदनाद्ग्रसतां प्रणीतः।

बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ह्वयसे कदा नु॥९॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म- शोकाग्निना सकलयोनिषु दह्यमानः।

दुःखौषधं तदपि दुःखमतद्धियाऽहं भूमन् भ्रमामि वद मे तव दास्ययोगम्॥१०॥

सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चिगीताः।

अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥११॥

बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौः।

तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट- स्तावद्विभो तनुभृतां त्वदुपक्षितानाम् ॥१२॥

यस्मिन् यतो यर्हि येन च यस्य यस्मा- द्यस्मै यथा यदुत यस्त्वपरः परो वा।

भावः करोति विकरोति पृथक्स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥१३॥

माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः ।

छन्दोम्यं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत्त्वदन्यः॥१४॥

स त्वं हि नित्यविजितात्मजुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः।

चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमाणमुपकर्ष विभो प्रपन्नम् ॥१५॥

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना- मायुः श्रियो विभव इच्छति याञ्जनोऽयम्।

येऽस्मत्पितुः कुपितहासविजृंभितभ्रू- विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥१६॥

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात् ।

नेच्छामि ते  विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम्॥१७॥

कुत्राशिषः श्रुतिसुखाः मृगतृष्णिरूपाः क्वेदं कलेवरमशेषरुजां विरोहः ।

निर्विद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैः शमयन्दुरापैः॥१८॥

क्वाहं रजवप्रभव ईश तमोऽधिकेऽस्मि- ञ्जातः सुरेतरकुले क्व तवानुकम्पा।

न ब्रह्मणॊ न भवस्य न वै रमायाः यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥१९॥

नैषा परावरमतिर्भवतो ननु स्या- ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि।

संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम् ॥२०॥

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु य़ः प्रपतन्प्रसङ्गात्।

कृत्वाऽऽत्मसात्सुरर्षिणा भगवन्गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥२१॥

मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं  विधातुम्।

खड्गं प्रगृह्य यदवोचदसद्विधित्सु- स्त्वामीश्वरो मदपरोऽवतु कं हरामि॥२२॥

एकस्त्वमेव जगदेतदमुष्य यत्त्व- माद्यन्तयोः पृथगवस्यसि मध्यतश्च।

सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥२३॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था।

यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव वसुकालवदष्टितर्वोः॥२४॥

न्यस्येदमात्मनि जगद्विलयांबुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीहः।

योगेन मीलितदृगात्मनिपीतनिद्र- स्तुर्ये स्थितो न तु तमो न गुणांश्च भुङ्क्ते॥२५॥

तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम्।

अम्भस्यनन्तशयनाद्विरमद्समाधे- र्नाभेरभूत्स्वकणिकावटन्महाब्जम्॥२६॥

तत्सम्भवः कविरतोऽन्यदपश्यमान- स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य।

नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥२७॥

स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः।

त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥२८॥

एवं सहस्रवदनाङ्घ्रिशिरःकरोरु- नासास्यकर्णनयनाभरणायुधाढ्यम्।

मायामयं सदुपलक्षितसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥२९॥

तस्मै भवान् हयशिरस्तनुवं च बिभ्रत् वेदद्रुहावतिबलौ मधुकैटभाख्यौ।

हत्वाऽऽनयंच्छ्रुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति॥३०॥

इत्थं नृतिर्यगृषिदेवझषावतारै- र्लोकान् विभावयसि हंसि जगत्प्रतीपान्।

धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्॥३१॥

नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम्।

कामातुरं हर्षशोकभयैषणार्थं तस्मिन् कथं तव गतिं विमृशामि दीनः ॥३२॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्।

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति- र्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति॥३३॥

एवं स्वकर्मपतितं भववैतरण्या- मन्योन्यजन्ममरणाशनभीतभीतम्।

पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य॥३४॥

को न्वत्र तेऽखिलगुरो भगवन् प्रयास उत्तारणेऽस्य भवसंभवलोपहेतोः।

मूढॆषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः ॥३५॥

नैवोद्विजे पर दुरत्ययवैतरण्या- स्त्वद्वीर्यगायनमहामृतमग्नचित्तः।

शोचे ततो विमुखचेतस इन्द्रियार्थ- मायासुखाय भरमुद्वहतो विमूढान् ॥३६॥

प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः।

नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य  शरणं भ्रमतोऽनुपश्ये॥३७॥

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम्।

तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः ॥३८॥

मौनव्रतश्रुततपोऽध्ययनस्वधर्म- व्याख्यारहोजपसमाधय आपवर्ग्याः।

प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दांभिकानाम् ॥३९॥

रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य।

युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतो स्यात्॥४०॥

त्वं वायुरग्निरवनिर्वियदंबुमात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च।

सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४१॥

नैते गुणा न गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमर्त्याः।

आद्यन्तवन्त उरुगाय विदन्ति हि त्वा- मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥४२॥

तत् तेऽर्हत्तम नमःस्तुतिकर्मपूजाः कर्म स्तुतिश्चरणयोः श्रवणं कथायाम्।

संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥४३॥

नारद उवाच: 

एतावद्वर्णितगुणॊ भक्त्या भक्तेन निर्गुणः।

प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥४४॥

श्रीभगवानुवाच: 

प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम।

वरं वृणीष्वाभिमतं कामपूरोस्म्यहं नृणाम् ॥४५॥

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।

दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति॥४६॥

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।

श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम्॥४७॥

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः।

एकान्तित्वात् भगवति नैच्छत् तानसुरोत्तमः ॥४८॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now