रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now

हनुमान अष्टोत्तर शतनाम स्तुति || Hanuman Ashtottara Shatanama Stuti || Hanuman Ashtottara Shatanamavali Stuti

हनुमान अष्टोत्तर शतनाम स्तुति, Hanuman Ashtottara Shatanama Stuti, Hanuman Ashtottara Shatanama Stuti Ke Fayde, Hanuman Ashtottara Shatanama Stuti Ke Labh, Hanuman Ashtottara Shatanama Stuti Benefits, Hanuman Ashtottara Shatanama Stuti Pdf, Hanuman Ashtottara Shatanama Stuti Mp3 Download, Hanuman Ashtottara Shatanama Stuti Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

श्री हनुमान अष्टोत्तर शतनाम स्तुति || Shri Hanuman Ashtottara Shatanama Stuti || Shri Hanuman Ashtottara Shatanamavali Stuti

श्री हनुमान अष्टोत्तर शतनाम स्तुति का नियमित पाठ करने से जातक के जीवन के सारे कष्ट, संकट मिट जाते है । श्री हनुमान अष्टोत्तर शतनाम स्तुति का नियमित पाठ करने से भगवान श्री हनुमान जी ख़ुश होते हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Hanuman Ashtottara Shatanama Stuti By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.

श्री हनुमान अष्टोत्तर शतनाम स्तुति || Shri Hanuman Ashtottara Shatanama Stuti || Shri Hanuman Ashtottara Shatanamavali Stuti

(कार्यकारस्वामिनाथार्यविरचिता रामनामाङ्किता)

रामदूतो रामभृत्यो रामचित्तापहारकः ।

रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १॥

रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः ।

रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥ २॥

रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः ।

रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥ ३॥

रामतारकगुह्यज्ञो रामाह्लादनपण्डितः ।

रामभूपालसचिवो रामधर्मप्रवर्तकः ॥ ४॥

रामानुजप्राणदाता रामभक्तिलतासुमम् ।

रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥ ५॥

रामप्रभावतत्त्वज्ञो रामपूजनतत्परः ।

राममान्यो रामहृद्यो रामकृत्यपरायणः ॥ ६॥

रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः ।

रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥ ७॥

रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः ।

रामायणमहामालामध्याञ्चितमहामणिः ॥ ८॥

रामायणरसास्वादस्रवदश्रुपरिप्लुतः ।

रामकोदण्डटङ्कारसहकारिमहास्वनः ॥ ९॥

रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् ।

रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥ १०॥

रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः ।

रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥ ११॥

रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः ।

रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥

रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः ।

रामायणमहारण्यविहाररतकेसरी ॥ १३॥

रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् ।

रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥ १४॥

रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः ।

रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥ १५॥

रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः ।

रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥ १६॥

रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् ।

रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥ १७॥

रामाख्यानसमाश्वस्तसीतामानससंशयः ।

रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥ १८॥

रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः ।

रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥ १९॥

रामनाममधुस्यन्दद्वदनाम्बुजशोभितः ।

रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥ २०॥

रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः ।

रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥ २१॥

रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः ।

रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥ २२॥

रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः ।

रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥ २३॥

रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः ।

रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥ २४॥

रामरावणसङ्ग्राममहाध्वरविधानकृत् ।

रामनाममहारत्ननिक्षेपमणिपेटकः ॥ २५॥

रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः ।

रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥ २६॥

रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः ।

रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥ २७॥

रामराकाहिमकरज्योत्स्नाधवलविग्रहः ।

रामसेवामहायज्ञदीक्षितो रामजीवनः ॥ २८॥

रामप्राणो रामवित्तं रामायत्तकलेबरः ।

रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥ २९॥

रामप्रीतिवसन्तर्तुसूचकायितकोकिलः ।

रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥ ३०॥

रामायणसरोजस्थहंसो रामहिते रतः ।

रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥ ३१॥

रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः ।

रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥ ३२॥

रामब्रह्मनिदिध्यासनिरतो रामवल्लभः ।

रामसीताख्ययुगलयोजको राममानितः ॥ ३३॥

रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः ।

रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥

रामायणमहावृक्षफलासक्तकपीश्वरः ।

रामपादाश्रयान्वेषिविभीषणविचारवित् ॥ ३५॥

राममाहात्म्यसर्वस्वं रामसद्गुणगायकः ।

रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥ ३६॥

रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः ।

रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥ ३७॥

रामप्रभावरचितशैत्यवालाग्निशोभितः ।

रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥ ३८॥

रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः ।

रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् ।

रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥ ३९॥

इतीदं रामदूतस्य वायुसूनोर्महात्मनः ।

रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥ ४०॥

प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च ।

रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥ ४१॥

भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् ।

इहलोके परत्रापि रामसायूज्यदायकम् ॥ ४२॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now