रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now

राम अष्टोत्तर शतनाम स्तोत्रम् || Rama Ashtottara Shatanama Stotram

श्री राम अष्टोत्तर शतनाम स्तोत्रम् | Ram Ashtottara Shatanama Stotram | Rama Ashtottara Shatanama Stotram Ke Fayde | Rama Ashtottara Shatanama Stotram Ke Labh | Rama Ashtottara Shatanama Stotram Benefits | Rama Ashtottara Shatanama Stotram Pdf | Rama Ashtottara Shatanama Stotram Mp3 Download | Rama Ashtottara Shatanama Stotram Lyrics | राम अष्टोत्तर शतनाम स्तोत्रम् || Rama Ashtottara Shatanama Stotram : श्री राम अष्टोत्तर शतनामावली स्तोत्रम् में भगवान श्री राम जी के 108 नामों का वर्णन हैं ! श्री राम अष्टोत्तर शतनामावली स्तोत्रम् का नियमित रूप से पाठ करने से जातक के यंहा लक्ष्मी जी का स्थिर वास होता हैं ! साधक की समस्त मनोकामना पूर्ण होती हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Rama Ashtottara Shatanama Stotram By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.

श्री राम अष्टोत्तर शतनाम स्तोत्रम् || Shri Rama Ashtottara Shatanama Stotram

श्रीगणेशाय नमः ॥

वाल्मीकिरुवाच ।

यैस्तु नामसहस्रस्य पतनं न भवेत्सदा ।

रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥

अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते ।

रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥

गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।

साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥ ३॥

यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः ।

विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥ ४॥

श्रीगणेशाय नमः ।

सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः ।

साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥ ५॥

सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः ।

सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥ ६॥

सरित्तीरनिवासस्थो मारीचमृगमार्गणः ।

सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥ ७॥

स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः ।

स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥ ८॥

साधुपक्षपरो लीनः शोकलोहितलोचनः ।

संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥ ९॥

सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः ।

सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥ १०॥

सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः ।

सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥ ११॥

सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः ।

सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥ १२॥

समाधाता समाकारः समाहारः समन्वयः ।

समयोगी समुत्कर्षः समभावः समुद्यतः ॥ १३॥

समदृष्टिः समारम्भः समवृत्तिः समद्युतिः ।

सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥ १४॥

हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः ।

हृतदार उदारश्रीर्जनशोकविशोषणः ॥ १५॥

हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः ।

हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥ १६॥

हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः ।

क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥ १७॥

क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः ।

ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥ १८॥

सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः ।

पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥ १९॥

सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः ।

द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥ २०॥

पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः ।

पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥ २१॥

वैदेहीप्राणनिलयः शरणणतवत्सलः ।

शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने ।

अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥ २२॥

इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् ।

नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥ २३॥

इति श्री अनन्तसुतश्रीदिवाकरविरचितं श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री (Lal Kitab Horoscope) बनवाए केवल 500/- (Only India Charges) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 (Paid Services)

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- (Only India Charges) में ! Mobile & Whats app Number : +91-9667189678

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here 

रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now