रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now

गोपाल सहस्त्रनाम स्तोत्र || Gopal Sahastranaam Stotram || Gopala Sahastranaam Stotra

गोपाल सहस्त्रनाम स्तोत्र, Gopal Sahastranaam Stotram, Gopal Sahastranaam Stotram Ke Fayde, Gopal Sahastranaam Stotram Ke Labh, Gopal Sahastranaam Stotram Benefits, Gopal Sahastranaam Stotram Pdf, Gopal Sahastranaam Stotram Mp3 Download, Gopal Sahastranaam Stotram Lyrics.

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

श्री गोपाल सहस्त्रनाम स्तोत्र || Shri Gopal Sahastranaam Stotram || Shri Gopala Sahastranaam Stotram

श्री गोपाल सहस्त्रनामावली भगवान श्री कृष्ण जी को समर्पित हैं ! श्री गोपाल सहस्त्रनामावली को जो भी साधक नियमित रूप से पाठ करने से विद्या प्राप्ति, धन प्राप्ति, पुत्र प्राप्ति और मोक्ष के लिए बहुत लाभदायक हैं ! श्री गोपाल सहस्त्रनाम के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Gopal Sahastranaam Stotram By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

श्री गोपाल सहस्त्रनाम स्तोत्र || Shri Gopal Sahastranaam Stotram || Shri Gopala Sahastranaam Stotram

पार्वत्युवाच–

कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम्।

ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः॥१॥

त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुशिवादिभिः

नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥

आश्चर्यमिदमत्यन्तं जायते मम शङ्कर।

तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्क्रर॥३॥

श्रीमहादेव उवाच –

धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे।

रहस्यातिरहस्यं च यत्पृच्छसि वरानने॥४॥

स्त्रीस्वभावान्महादेवि पुनस्त्वं पारिपृच्छसि।

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥

दत्ते च सिद्धिहानि स्यात्तस्माद्यत्नेन गोपयेत्।

इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥६॥

धनरत्नौघमाणिक्यतुरङ्गमगजादिकम्।

ददाति स्मरणादेव महामोक्षप्रदायकम्॥७॥

तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये ।

योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः॥८॥

संसारसागरोत्तारकारणाय सदा नृणाम्।

श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥

ततो लोका महामूढा विष्णुभक्तिविवर्जिताः

निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥

निरञ्जनो निराकारो भक्तानां प्रीतिकामदः।

वृन्दावनविहाराय गोपालं रूपमुद्वहन्॥११॥

मुरलीवादनाधारी राधायै प्रीतिमावहन् ।

अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः॥१२॥

श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः।

धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥

द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः।

ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि॥१४॥

जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका।

तया सार्धं वचः कृत्वा ततो जातो महीतले ॥१५॥

संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम्।

एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम्॥१६॥

गौरतेजो विना यस्तु श्यामतेजः समर्चयेत्।

जपेद्वा ध्ययते वापि स भवेत्पातकी शिवे ॥१७॥

स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः।

एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि॥१८॥

तस्माज्ज्योतिरभूद्द्वेधा रधामाधवरूपकम्।

तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥

दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले।

ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥

निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि।

श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥

ततो नारदतः सर्वं विरला वैष्णवास्तथा।

कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥

शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि।

ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥

ध्यानम्

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे नवमौक्तिकं करतले वेणुः करे कङ्कणम्।

सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं

गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥

           श्रीगोपालसहस्रनामस्तोत्रम्

ऊं क्लीं देवः कामदेवः कामबीजशिरोमणिः।

श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥

धरणीपालको धन्यः पुण्डरीकः सनातनः।

गोपतिर्भूपतिः शास्ता प्रहर्ता  वितोश्वमुखः॥२॥

आदिकर्ता महाकर्ता महाकालः प्रतापवान्।

जगज्जीवो जगद्धाता जगद्भर्ता  जगद्वसुः॥३॥

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान्।

नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥

गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः।

कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥

दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः।

गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः॥६॥

गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः।

नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥७॥

सर्वमङ्गलदाता च सर्वकामप्रदायकः।

आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥

गजगामी गजोद्धारी कामी कामकलानिधिः।

कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥

मालाकारः कृपाकारः कोकिलास्वरभूषणः ।

रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥

सहस्राक्षपुरीभेत्ता महामारीविनाशनः।

शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥

कुमारीवरदायी च वरेण्यो मीनकेतनः ।

नरो नारायणो धीरो राधापतिरुदारधीः॥१२॥

श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा।

वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः॥१३॥

रेवतीरमणो रामश्चञ्चलश्चारुलोचनः।

रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥

शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः।

राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥

राधारतिसुखोपेतो राधामोहनतत्परः।

राधावशीकरो राधाहृदयाम्भोजषट्पदः॥१६॥

राधालिङ्गनसम्मोहो राधानर्तनकौतुकः।

राधासञ्जातसंप्रीती राधाकामफलप्रदः ॥१७॥

वृन्दापतिः कोशनिधिः कोकशोकविनाशकः।

चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥

रामो दाशरथी रामो भृगुवंशसमुद्भवः।

आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः॥१९॥

वृषभानुर्भवो भावः काश्यपिः करुणानिधिः।

कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥

राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः

विधिर्विधाता वरुणो वारुणो वारुणीप्रियः॥२१॥

रोहिणीहृदयानन्दी वसुदेवात्मजो बली।

नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥

नागो नवाम्भो  विरुदो वीरहा वरदो बली।

गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥

परशुरामवचोग्राही वरग्राही शृगालहा।

दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥

वीरपत्नीयशस्त्राता जराव्याधिविघातकः।

द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥

यमुनावेगसंहारी नीलाम्बरधरः प्रभुः।

विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।

वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥

यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः

उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥

भक्तानुकारी भगवान् केशवोऽचलधारकः।

केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥

अघासुरविघाती च पूतनामोक्षदायकः।

कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी॥३०॥

अश्वमेधो वाजपेयो गोमेधो नरमेधवान्।

कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥

रविकोटिप्रतीकाशो वायुकोटिमहाबलः।

ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥

कमला कमलाक्षश्च कमलामुखलोलुपः।

कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥

सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः।

तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥

विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः।

लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥

सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।

खरदूषणसंहारी साकेतपुरवासनः ॥३६॥

चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः ।

माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥

मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः ।

वंशीवटविहारी च गोवर्धनवनाश्रयः॥३८॥

तथा तालवनोद्देशी भाण्डीरवनशङ्खहा।

तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥

राधाप्राणसमो राधावदनाब्जमधुव्रतः।

गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः॥४०॥

क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः।

रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥

कामः कामारिभक्तोऽयं पुराणपुरुषः कविः।

नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥

अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः।

ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।

गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही॥४४॥

गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः।

यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी॥४५॥

भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी।

यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥

शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः।

पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥

फाल्गुनः फाल्गुनसखो विराधवधकारकः ।

रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकरः॥४८॥

कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः।

अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥

सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः।

प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥

महाधनो महावीरो वनमालाविभूषणः।

तुलसीदामशोभाढ्यो जालन्धरविनाशनः॥५१॥

शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः।

रविस्तमोहा वह्निश्च वाडवो वडवानलः॥५२॥ 

दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।

गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥

प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः।

गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥

कावेरी नर्मदा तापी गण्डकी सरयूस्तथा ।

राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥

सुधामयोऽमृतमयो योगिनीवल्लभः शिवः।

बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥

वंशी वंशधरो लोको विलोको मोहनाशनः।

रवरावो रवो रावो बालो बालबलाहकः ॥५७॥

शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः

पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥

मोहिनीमोहनो मायी महामायो महामखी।

वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥

कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः।

कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥

हारकः सर्वपापघ्नः परमेष्ठी पितामहः।

खड्गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥

द्वादशारण्यसम्भोगी शेषनागफणालयः ।

कामः श्यामः सुखः श्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥६२॥

हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।

गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥

आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।

साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥

रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।

वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥

स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः।

गोवर्धनो  वर्धनीयो वर्धनी वर्धनप्रियः ॥६६॥

वर्धन्यो वर्धनो वर्धी वार्धिन्यः सुमुखप्रियः।

वर्धितो वृद्धको वृद्धो  वृन्दारकजनप्रियः ॥६७॥

गोपालरमणीभर्ता साम्बकुष्ठविनाशनः।

रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥

श्रीकर्ता विश्वभर्ता च नरो नारायणो बली।

गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥

व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।

स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥

शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा।

ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः।

कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः॥७२॥

नन्दो नन्दी महानन्दी मादी मादनकः किली।

मिली हिली गिली गोली गोलालयो गुली ॥७३॥

गुग्गुली मारकी  शाखी वटः पिप्पलकः कृती।

म्लेच्छहा कालहर्ता च यशोदायश एव च॥७४॥

अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः।

हंसो नारायणो लीलो नीलो भक्तिपरायणः॥७५॥

जानकीवल्लभो रामो विरामो विघ्ननाशनः।

सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।

गोकुलानन्दकारीच प्रतिज्ञापरिपालकः ॥७७॥

सदारामः कृपारामो  महारामो धनुर्धरः।

पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः॥७८॥

कम्बलाश्वतरो रामो रामायणप्रवर्तकः।

द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥

पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान्।

विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥

मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः

यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥

वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः।

ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥

अम्बुजाक्षो महायक्षो दक्षश्चितामणिः प्रभुः।

मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥

बदरीवनसंप्रीतो व्यासः सत्यवतीसुतः।

अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥

चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।

श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥

श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः।

वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥

नारायणः परं धाम देवदेवो महेश्वरः ।

चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥

भगवान्सर्वभूतेशो गोपालः सर्वपालकः।

अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरज्जनः ॥८८॥

निराधारो निराकारो निराभासो निराश्रयः।

पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥

क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः।

विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥

देवकीगर्भसंभूतो यशोदावत्सलो हरिः।

शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः।

निर्वाणनायको नित्यो नीलजीमूतसन्निभः॥९२॥

कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः।

हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥

नन्दगोपकुमारार्यो नवनीताशनः प्रभुः।

पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः॥९४॥

अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः।

गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥

वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः

तृणावर्तान्तको भीमो साहसो बहुविक्रमः॥९६॥

शकटासुरसंहारी बकासुरविनाशनः।

धेनुकासुरसङ्घातः पूतनारिर्नृकेसरी ॥९७॥

पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः ।

अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥९८॥

धन्यो मान्यो भवो भावः धीरः शान्तो जगद्गुरुः ।

अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥

क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः।

धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।

कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥

मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः ।

फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥

इन्दीवरदलश्यामो बर्हिबर्हावतंसकः।

मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥

सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।

कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।

कलङ्करहितः शुद्द्धो दुष्टशत्रुनिबर्हणः॥१०५॥

किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।

मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥

मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।

विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥

गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः।

समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥

यमुनातीरसञ्चारी राधामन्मथवैभवः ।

गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥

शृङ्गारमूर्तिः श्रीधाम तारको मूलकारणम् ।

सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥

नरकासुरहारी च मुरारिर्वैरिमर्दनः।

आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥

जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः।

पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥

रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः।

मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥

सुधाकरकुलेजातोऽनन्तप्रबलविक्रमः ।

सर्वसौभाग्यसंपन्नो द्वारकायामुपस्थितः ॥११४॥

भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।

सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥

वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।

गोवर्धनधरो नाथः सर्वजीवदयापरः ॥११६॥

मूर्तिमान्सर्वभूतात्मा आर्तत्राणपरायणः।

सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥

षड्गुणैश्वर्यसंपन्नः पूर्णकामो धुरन्धरः।

महानुभावः कैवल्यदायको लोकनायकः॥११८॥

आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः।

असमानः समस्तात्मा शरणागवत्सलः ॥११९॥

उत्पत्तिस्थितिसंहारकारणं  सर्वकारणम् ।

गम्भीरः सर्वभावज्ञः  सच्चिदानन्दविग्रहः ॥१२०॥

विष्वक्सेनः सत्यसंधः सत्यवान्सत्यविक्रमः ।

सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥

आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः।

कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥

भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।

दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥

भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।

कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः॥१२४॥

नारसिंहो महावीरः स्तम्भजातो महाबलः।

प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥

उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः।

गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः॥१२६॥

शेषपर्यङ्कशयनो वैनतेयरथो जयी ।

अव्याहतबलैश्वर्यसंपन्नः पूर्णमानसः ॥१२७॥

योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।

योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥

नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।

सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥

देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः।

सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥

तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः ।

ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥

श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥१३२॥

समस्तभुवनाधारः समस्तप्राणरक्षकः।

समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः॥१३३॥

नित्योत्सवो नित्यसौख्यः नित्यश्रीर्नित्यमङ्गलः।

व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४॥

पूर्णानन्दघनीभूतो गोपवेषधरो हरिः।

कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥

गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः।

वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥

बालक्रीडासमासक्तो नवनीतस्य तस्करः ।

गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥

परं ज्योतिः पराकाशः परावासः परिस्फुटः ।

अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥

सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।

विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥

भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः।

भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥

भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।

भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥

अपारकरुणासिन्धुर्भगवान्भक्ततत्परः ॥१४२॥

॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रं संपूर्णम् ॥

अथ माहात्म्यम्

इति श्रीराधिकानाथसहस्रं नामकीर्तनम्।

स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥

वैष्णवानां प्रियकरं महारोगनिवारणम्।

ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥

परद्रव्यापहरणं परद्वेषसमन्वितम् ।

मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥

सहस्रनामपठनात्सर्वं नश्यति तत्क्षणात् ।

महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान्॥४॥

कार्तिक्यां संपठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।

पीताम्बरधरो धीमान्सुगन्धिपुष्पचन्दनैः ॥५॥

पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।

राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥

शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।

तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।

ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।

कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥

नारदाय मया प्रोक्तं नारदेन प्रकाशितम्।

मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥

गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन।

शठाय पापिने चैव लम्पटाय विशेषतः॥११॥

न दातव्यं न दातव्यं न दातव्यं कदाचन।

देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥

गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।

अश्वमेधसहस्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥

एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम्॥१४॥    

तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः ।

शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥१५॥

श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।

यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित्।

सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥

श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।

गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥

॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रस्य माहात्म्यं संपूर्णम् ॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here 

रोजाना फ्री टिप्स के लिए हमसे WhatsApp Group पर जुड़ें Join Now

रोजाना फ्री टिप्स के लिए हमसे Telegram Group पर जुड़ें Join Now